Declension table of ?prādeśana

Deva

NeuterSingularDualPlural
Nominativeprādeśanam prādeśane prādeśanāni
Vocativeprādeśana prādeśane prādeśanāni
Accusativeprādeśanam prādeśane prādeśanāni
Instrumentalprādeśanena prādeśanābhyām prādeśanaiḥ
Dativeprādeśanāya prādeśanābhyām prādeśanebhyaḥ
Ablativeprādeśanāt prādeśanābhyām prādeśanebhyaḥ
Genitiveprādeśanasya prādeśanayoḥ prādeśanānām
Locativeprādeśane prādeśanayoḥ prādeśaneṣu

Compound prādeśana -

Adverb -prādeśanam -prādeśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria