Declension table of ?prādeśāyāma

Deva

MasculineSingularDualPlural
Nominativeprādeśāyāmaḥ prādeśāyāmau prādeśāyāmāḥ
Vocativeprādeśāyāma prādeśāyāmau prādeśāyāmāḥ
Accusativeprādeśāyāmam prādeśāyāmau prādeśāyāmān
Instrumentalprādeśāyāmena prādeśāyāmābhyām prādeśāyāmaiḥ prādeśāyāmebhiḥ
Dativeprādeśāyāmāya prādeśāyāmābhyām prādeśāyāmebhyaḥ
Ablativeprādeśāyāmāt prādeśāyāmābhyām prādeśāyāmebhyaḥ
Genitiveprādeśāyāmasya prādeśāyāmayoḥ prādeśāyāmānām
Locativeprādeśāyāme prādeśāyāmayoḥ prādeśāyāmeṣu

Compound prādeśāyāma -

Adverb -prādeśāyāmam -prādeśāyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria