Declension table of prācyabhāṣā

Deva

FeminineSingularDualPlural
Nominativeprācyabhāṣā prācyabhāṣe prācyabhāṣāḥ
Vocativeprācyabhāṣe prācyabhāṣe prācyabhāṣāḥ
Accusativeprācyabhāṣām prācyabhāṣe prācyabhāṣāḥ
Instrumentalprācyabhāṣayā prācyabhāṣābhyām prācyabhāṣābhiḥ
Dativeprācyabhāṣāyai prācyabhāṣābhyām prācyabhāṣābhyaḥ
Ablativeprācyabhāṣāyāḥ prācyabhāṣābhyām prācyabhāṣābhyaḥ
Genitiveprācyabhāṣāyāḥ prācyabhāṣayoḥ prācyabhāṣāṇām
Locativeprācyabhāṣāyām prācyabhāṣayoḥ prācyabhāṣāsu

Adverb -prācyabhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria