Declension table of ?prācyāyana

Deva

MasculineSingularDualPlural
Nominativeprācyāyanaḥ prācyāyanau prācyāyanāḥ
Vocativeprācyāyana prācyāyanau prācyāyanāḥ
Accusativeprācyāyanam prācyāyanau prācyāyanān
Instrumentalprācyāyanena prācyāyanābhyām prācyāyanaiḥ prācyāyanebhiḥ
Dativeprācyāyanāya prācyāyanābhyām prācyāyanebhyaḥ
Ablativeprācyāyanāt prācyāyanābhyām prācyāyanebhyaḥ
Genitiveprācyāyanasya prācyāyanayoḥ prācyāyanānām
Locativeprācyāyane prācyāyanayoḥ prācyāyaneṣu

Compound prācyāyana -

Adverb -prācyāyanam -prācyāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria