Declension table of ?prācīpramāṇa

Deva

NeuterSingularDualPlural
Nominativeprācīpramāṇam prācīpramāṇe prācīpramāṇāni
Vocativeprācīpramāṇa prācīpramāṇe prācīpramāṇāni
Accusativeprācīpramāṇam prācīpramāṇe prācīpramāṇāni
Instrumentalprācīpramāṇena prācīpramāṇābhyām prācīpramāṇaiḥ
Dativeprācīpramāṇāya prācīpramāṇābhyām prācīpramāṇebhyaḥ
Ablativeprācīpramāṇāt prācīpramāṇābhyām prācīpramāṇebhyaḥ
Genitiveprācīpramāṇasya prācīpramāṇayoḥ prācīpramāṇānām
Locativeprācīpramāṇe prācīpramāṇayoḥ prācīpramāṇeṣu

Compound prācīpramāṇa -

Adverb -prācīpramāṇam -prācīpramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria