Declension table of ?prācīpati

Deva

MasculineSingularDualPlural
Nominativeprācīpatiḥ prācīpatī prācīpatayaḥ
Vocativeprācīpate prācīpatī prācīpatayaḥ
Accusativeprācīpatim prācīpatī prācīpatīn
Instrumentalprācīpatinā prācīpatibhyām prācīpatibhiḥ
Dativeprācīpataye prācīpatibhyām prācīpatibhyaḥ
Ablativeprācīpateḥ prācīpatibhyām prācīpatibhyaḥ
Genitiveprācīpateḥ prācīpatyoḥ prācīpatīnām
Locativeprācīpatau prācīpatyoḥ prācīpatiṣu

Compound prācīpati -

Adverb -prācīpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria