Declension table of ?prācīnapakṣa

Deva

MasculineSingularDualPlural
Nominativeprācīnapakṣaḥ prācīnapakṣau prācīnapakṣāḥ
Vocativeprācīnapakṣa prācīnapakṣau prācīnapakṣāḥ
Accusativeprācīnapakṣam prācīnapakṣau prācīnapakṣān
Instrumentalprācīnapakṣeṇa prācīnapakṣābhyām prācīnapakṣaiḥ prācīnapakṣebhiḥ
Dativeprācīnapakṣāya prācīnapakṣābhyām prācīnapakṣebhyaḥ
Ablativeprācīnapakṣāt prācīnapakṣābhyām prācīnapakṣebhyaḥ
Genitiveprācīnapakṣasya prācīnapakṣayoḥ prācīnapakṣāṇām
Locativeprācīnapakṣe prācīnapakṣayoḥ prācīnapakṣeṣu

Compound prācīnapakṣa -

Adverb -prācīnapakṣam -prācīnapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria