Declension table of ?prābhākarī

Deva

FeminineSingularDualPlural
Nominativeprābhākarī prābhākaryau prābhākaryaḥ
Vocativeprābhākari prābhākaryau prābhākaryaḥ
Accusativeprābhākarīm prābhākaryau prābhākarīḥ
Instrumentalprābhākaryā prābhākarībhyām prābhākarībhiḥ
Dativeprābhākaryai prābhākarībhyām prābhākarībhyaḥ
Ablativeprābhākaryāḥ prābhākarībhyām prābhākarībhyaḥ
Genitiveprābhākaryāḥ prābhākaryoḥ prābhākarīṇām
Locativeprābhākaryām prābhākaryoḥ prābhākarīṣu

Compound prābhākari - prābhākarī -

Adverb -prābhākari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria