Declension table of ?prāṣṭha

Deva

MasculineSingularDualPlural
Nominativeprāṣṭhaḥ prāṣṭhau prāṣṭhāḥ
Vocativeprāṣṭha prāṣṭhau prāṣṭhāḥ
Accusativeprāṣṭham prāṣṭhau prāṣṭhān
Instrumentalprāṣṭhena prāṣṭhābhyām prāṣṭhaiḥ prāṣṭhebhiḥ
Dativeprāṣṭhāya prāṣṭhābhyām prāṣṭhebhyaḥ
Ablativeprāṣṭhāt prāṣṭhābhyām prāṣṭhebhyaḥ
Genitiveprāṣṭhasya prāṣṭhayoḥ prāṣṭhānām
Locativeprāṣṭhe prāṣṭhayoḥ prāṣṭheṣu

Compound prāṣṭha -

Adverb -prāṣṭham -prāṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria