Declension table of ?prāṣṭavarṇā

Deva

FeminineSingularDualPlural
Nominativeprāṣṭavarṇā prāṣṭavarṇe prāṣṭavarṇāḥ
Vocativeprāṣṭavarṇe prāṣṭavarṇe prāṣṭavarṇāḥ
Accusativeprāṣṭavarṇām prāṣṭavarṇe prāṣṭavarṇāḥ
Instrumentalprāṣṭavarṇayā prāṣṭavarṇābhyām prāṣṭavarṇābhiḥ
Dativeprāṣṭavarṇāyai prāṣṭavarṇābhyām prāṣṭavarṇābhyaḥ
Ablativeprāṣṭavarṇāyāḥ prāṣṭavarṇābhyām prāṣṭavarṇābhyaḥ
Genitiveprāṣṭavarṇāyāḥ prāṣṭavarṇayoḥ prāṣṭavarṇānām
Locativeprāṣṭavarṇāyām prāṣṭavarṇayoḥ prāṣṭavarṇāsu

Adverb -prāṣṭavarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria