Declension table of ?prāṣṭa

Deva

NeuterSingularDualPlural
Nominativeprāṣṭam prāṣṭe prāṣṭāni
Vocativeprāṣṭa prāṣṭe prāṣṭāni
Accusativeprāṣṭam prāṣṭe prāṣṭāni
Instrumentalprāṣṭena prāṣṭābhyām prāṣṭaiḥ
Dativeprāṣṭāya prāṣṭābhyām prāṣṭebhyaḥ
Ablativeprāṣṭāt prāṣṭābhyām prāṣṭebhyaḥ
Genitiveprāṣṭasya prāṣṭayoḥ prāṣṭānām
Locativeprāṣṭe prāṣṭayoḥ prāṣṭeṣu

Compound prāṣṭa -

Adverb -prāṣṭam -prāṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria