Declension table of ?prāṇopahāra

Deva

MasculineSingularDualPlural
Nominativeprāṇopahāraḥ prāṇopahārau prāṇopahārāḥ
Vocativeprāṇopahāra prāṇopahārau prāṇopahārāḥ
Accusativeprāṇopahāram prāṇopahārau prāṇopahārān
Instrumentalprāṇopahāreṇa prāṇopahārābhyām prāṇopahāraiḥ prāṇopahārebhiḥ
Dativeprāṇopahārāya prāṇopahārābhyām prāṇopahārebhyaḥ
Ablativeprāṇopahārāt prāṇopahārābhyām prāṇopahārebhyaḥ
Genitiveprāṇopahārasya prāṇopahārayoḥ prāṇopahārāṇām
Locativeprāṇopahāre prāṇopahārayoḥ prāṇopahāreṣu

Compound prāṇopahāra -

Adverb -prāṇopahāram -prāṇopahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria