Declension table of ?prāṇisvana

Deva

MasculineSingularDualPlural
Nominativeprāṇisvanaḥ prāṇisvanau prāṇisvanāḥ
Vocativeprāṇisvana prāṇisvanau prāṇisvanāḥ
Accusativeprāṇisvanam prāṇisvanau prāṇisvanān
Instrumentalprāṇisvanena prāṇisvanābhyām prāṇisvanaiḥ prāṇisvanebhiḥ
Dativeprāṇisvanāya prāṇisvanābhyām prāṇisvanebhyaḥ
Ablativeprāṇisvanāt prāṇisvanābhyām prāṇisvanebhyaḥ
Genitiveprāṇisvanasya prāṇisvanayoḥ prāṇisvanānām
Locativeprāṇisvane prāṇisvanayoḥ prāṇisvaneṣu

Compound prāṇisvana -

Adverb -prāṇisvanam -prāṇisvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria