Declension table of ?prāṇika

Deva

NeuterSingularDualPlural
Nominativeprāṇikam prāṇike prāṇikāni
Vocativeprāṇika prāṇike prāṇikāni
Accusativeprāṇikam prāṇike prāṇikāni
Instrumentalprāṇikena prāṇikābhyām prāṇikaiḥ
Dativeprāṇikāya prāṇikābhyām prāṇikebhyaḥ
Ablativeprāṇikāt prāṇikābhyām prāṇikebhyaḥ
Genitiveprāṇikasya prāṇikayoḥ prāṇikānām
Locativeprāṇike prāṇikayoḥ prāṇikeṣu

Compound prāṇika -

Adverb -prāṇikam -prāṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria