Declension table of ?prāṇayātrikamātra

Deva

NeuterSingularDualPlural
Nominativeprāṇayātrikamātram prāṇayātrikamātre prāṇayātrikamātrāṇi
Vocativeprāṇayātrikamātra prāṇayātrikamātre prāṇayātrikamātrāṇi
Accusativeprāṇayātrikamātram prāṇayātrikamātre prāṇayātrikamātrāṇi
Instrumentalprāṇayātrikamātreṇa prāṇayātrikamātrābhyām prāṇayātrikamātraiḥ
Dativeprāṇayātrikamātrāya prāṇayātrikamātrābhyām prāṇayātrikamātrebhyaḥ
Ablativeprāṇayātrikamātrāt prāṇayātrikamātrābhyām prāṇayātrikamātrebhyaḥ
Genitiveprāṇayātrikamātrasya prāṇayātrikamātrayoḥ prāṇayātrikamātrāṇām
Locativeprāṇayātrikamātre prāṇayātrikamātrayoḥ prāṇayātrikamātreṣu

Compound prāṇayātrikamātra -

Adverb -prāṇayātrikamātram -prāṇayātrikamātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria