Declension table of ?prāṇavat

Deva

NeuterSingularDualPlural
Nominativeprāṇavat prāṇavantī prāṇavatī prāṇavanti
Vocativeprāṇavat prāṇavantī prāṇavatī prāṇavanti
Accusativeprāṇavat prāṇavantī prāṇavatī prāṇavanti
Instrumentalprāṇavatā prāṇavadbhyām prāṇavadbhiḥ
Dativeprāṇavate prāṇavadbhyām prāṇavadbhyaḥ
Ablativeprāṇavataḥ prāṇavadbhyām prāṇavadbhyaḥ
Genitiveprāṇavataḥ prāṇavatoḥ prāṇavatām
Locativeprāṇavati prāṇavatoḥ prāṇavatsu

Adverb -prāṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria