Declension table of ?prāṇatrāṇarasa

Deva

MasculineSingularDualPlural
Nominativeprāṇatrāṇarasaḥ prāṇatrāṇarasau prāṇatrāṇarasāḥ
Vocativeprāṇatrāṇarasa prāṇatrāṇarasau prāṇatrāṇarasāḥ
Accusativeprāṇatrāṇarasam prāṇatrāṇarasau prāṇatrāṇarasān
Instrumentalprāṇatrāṇarasena prāṇatrāṇarasābhyām prāṇatrāṇarasaiḥ prāṇatrāṇarasebhiḥ
Dativeprāṇatrāṇarasāya prāṇatrāṇarasābhyām prāṇatrāṇarasebhyaḥ
Ablativeprāṇatrāṇarasāt prāṇatrāṇarasābhyām prāṇatrāṇarasebhyaḥ
Genitiveprāṇatrāṇarasasya prāṇatrāṇarasayoḥ prāṇatrāṇarasānām
Locativeprāṇatrāṇarase prāṇatrāṇarasayoḥ prāṇatrāṇaraseṣu

Compound prāṇatrāṇarasa -

Adverb -prāṇatrāṇarasam -prāṇatrāṇarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria