Declension table of ?prāṇatrāṇa

Deva

NeuterSingularDualPlural
Nominativeprāṇatrāṇam prāṇatrāṇe prāṇatrāṇāni
Vocativeprāṇatrāṇa prāṇatrāṇe prāṇatrāṇāni
Accusativeprāṇatrāṇam prāṇatrāṇe prāṇatrāṇāni
Instrumentalprāṇatrāṇena prāṇatrāṇābhyām prāṇatrāṇaiḥ
Dativeprāṇatrāṇāya prāṇatrāṇābhyām prāṇatrāṇebhyaḥ
Ablativeprāṇatrāṇāt prāṇatrāṇābhyām prāṇatrāṇebhyaḥ
Genitiveprāṇatrāṇasya prāṇatrāṇayoḥ prāṇatrāṇānām
Locativeprāṇatrāṇe prāṇatrāṇayoḥ prāṇatrāṇeṣu

Compound prāṇatrāṇa -

Adverb -prāṇatrāṇam -prāṇatrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria