Declension table of ?prāṇasaṃśaya

Deva

MasculineSingularDualPlural
Nominativeprāṇasaṃśayaḥ prāṇasaṃśayau prāṇasaṃśayāḥ
Vocativeprāṇasaṃśaya prāṇasaṃśayau prāṇasaṃśayāḥ
Accusativeprāṇasaṃśayam prāṇasaṃśayau prāṇasaṃśayān
Instrumentalprāṇasaṃśayena prāṇasaṃśayābhyām prāṇasaṃśayaiḥ prāṇasaṃśayebhiḥ
Dativeprāṇasaṃśayāya prāṇasaṃśayābhyām prāṇasaṃśayebhyaḥ
Ablativeprāṇasaṃśayāt prāṇasaṃśayābhyām prāṇasaṃśayebhyaḥ
Genitiveprāṇasaṃśayasya prāṇasaṃśayayoḥ prāṇasaṃśayānām
Locativeprāṇasaṃśaye prāṇasaṃśayayoḥ prāṇasaṃśayeṣu

Compound prāṇasaṃśaya -

Adverb -prāṇasaṃśayam -prāṇasaṃśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria