Declension table of ?prāṇasaṅkaṭa

Deva

NeuterSingularDualPlural
Nominativeprāṇasaṅkaṭam prāṇasaṅkaṭe prāṇasaṅkaṭāni
Vocativeprāṇasaṅkaṭa prāṇasaṅkaṭe prāṇasaṅkaṭāni
Accusativeprāṇasaṅkaṭam prāṇasaṅkaṭe prāṇasaṅkaṭāni
Instrumentalprāṇasaṅkaṭena prāṇasaṅkaṭābhyām prāṇasaṅkaṭaiḥ
Dativeprāṇasaṅkaṭāya prāṇasaṅkaṭābhyām prāṇasaṅkaṭebhyaḥ
Ablativeprāṇasaṅkaṭāt prāṇasaṅkaṭābhyām prāṇasaṅkaṭebhyaḥ
Genitiveprāṇasaṅkaṭasya prāṇasaṅkaṭayoḥ prāṇasaṅkaṭānām
Locativeprāṇasaṅkaṭe prāṇasaṅkaṭayoḥ prāṇasaṅkaṭeṣu

Compound prāṇasaṅkaṭa -

Adverb -prāṇasaṅkaṭam -prāṇasaṅkaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria