Declension table of ?prāṇapradaphala

Deva

NeuterSingularDualPlural
Nominativeprāṇapradaphalam prāṇapradaphale prāṇapradaphalāni
Vocativeprāṇapradaphala prāṇapradaphale prāṇapradaphalāni
Accusativeprāṇapradaphalam prāṇapradaphale prāṇapradaphalāni
Instrumentalprāṇapradaphalena prāṇapradaphalābhyām prāṇapradaphalaiḥ
Dativeprāṇapradaphalāya prāṇapradaphalābhyām prāṇapradaphalebhyaḥ
Ablativeprāṇapradaphalāt prāṇapradaphalābhyām prāṇapradaphalebhyaḥ
Genitiveprāṇapradaphalasya prāṇapradaphalayoḥ prāṇapradaphalānām
Locativeprāṇapradaphale prāṇapradaphalayoḥ prāṇapradaphaleṣu

Compound prāṇapradaphala -

Adverb -prāṇapradaphalam -prāṇapradaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria