Declension table of ?prāṇapradāyin

Deva

NeuterSingularDualPlural
Nominativeprāṇapradāyi prāṇapradāyinī prāṇapradāyīni
Vocativeprāṇapradāyin prāṇapradāyi prāṇapradāyinī prāṇapradāyīni
Accusativeprāṇapradāyi prāṇapradāyinī prāṇapradāyīni
Instrumentalprāṇapradāyinā prāṇapradāyibhyām prāṇapradāyibhiḥ
Dativeprāṇapradāyine prāṇapradāyibhyām prāṇapradāyibhyaḥ
Ablativeprāṇapradāyinaḥ prāṇapradāyibhyām prāṇapradāyibhyaḥ
Genitiveprāṇapradāyinaḥ prāṇapradāyinoḥ prāṇapradāyinām
Locativeprāṇapradāyini prāṇapradāyinoḥ prāṇapradāyiṣu

Compound prāṇapradāyi -

Adverb -prāṇapradāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria