Declension table of ?prāṇaprāśanin

Deva

MasculineSingularDualPlural
Nominativeprāṇaprāśanī prāṇaprāśaninau prāṇaprāśaninaḥ
Vocativeprāṇaprāśanin prāṇaprāśaninau prāṇaprāśaninaḥ
Accusativeprāṇaprāśaninam prāṇaprāśaninau prāṇaprāśaninaḥ
Instrumentalprāṇaprāśaninā prāṇaprāśanibhyām prāṇaprāśanibhiḥ
Dativeprāṇaprāśanine prāṇaprāśanibhyām prāṇaprāśanibhyaḥ
Ablativeprāṇaprāśaninaḥ prāṇaprāśanibhyām prāṇaprāśanibhyaḥ
Genitiveprāṇaprāśaninaḥ prāṇaprāśaninoḥ prāṇaprāśaninām
Locativeprāṇaprāśanini prāṇaprāśaninoḥ prāṇaprāśaniṣu

Compound prāṇaprāśani -

Adverb -prāṇaprāśani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria