Declension table of ?prāṇanigraha

Deva

MasculineSingularDualPlural
Nominativeprāṇanigrahaḥ prāṇanigrahau prāṇanigrahāḥ
Vocativeprāṇanigraha prāṇanigrahau prāṇanigrahāḥ
Accusativeprāṇanigraham prāṇanigrahau prāṇanigrahān
Instrumentalprāṇanigraheṇa prāṇanigrahābhyām prāṇanigrahaiḥ prāṇanigrahebhiḥ
Dativeprāṇanigrahāya prāṇanigrahābhyām prāṇanigrahebhyaḥ
Ablativeprāṇanigrahāt prāṇanigrahābhyām prāṇanigrahebhyaḥ
Genitiveprāṇanigrahasya prāṇanigrahayoḥ prāṇanigrahāṇām
Locativeprāṇanigrahe prāṇanigrahayoḥ prāṇanigraheṣu

Compound prāṇanigraha -

Adverb -prāṇanigraham -prāṇanigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria