Declension table of ?prāṇana

Deva

MasculineSingularDualPlural
Nominativeprāṇanaḥ prāṇanau prāṇanāḥ
Vocativeprāṇana prāṇanau prāṇanāḥ
Accusativeprāṇanam prāṇanau prāṇanān
Instrumentalprāṇanena prāṇanābhyām prāṇanaiḥ prāṇanebhiḥ
Dativeprāṇanāya prāṇanābhyām prāṇanebhyaḥ
Ablativeprāṇanāt prāṇanābhyām prāṇanebhyaḥ
Genitiveprāṇanasya prāṇanayoḥ prāṇanānām
Locativeprāṇane prāṇanayoḥ prāṇaneṣu

Compound prāṇana -

Adverb -prāṇanam -prāṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria