Declension table of ?prāṇamatā

Deva

FeminineSingularDualPlural
Nominativeprāṇamatā prāṇamate prāṇamatāḥ
Vocativeprāṇamate prāṇamate prāṇamatāḥ
Accusativeprāṇamatām prāṇamate prāṇamatāḥ
Instrumentalprāṇamatayā prāṇamatābhyām prāṇamatābhiḥ
Dativeprāṇamatāyai prāṇamatābhyām prāṇamatābhyaḥ
Ablativeprāṇamatāyāḥ prāṇamatābhyām prāṇamatābhyaḥ
Genitiveprāṇamatāyāḥ prāṇamatayoḥ prāṇamatānām
Locativeprāṇamatāyām prāṇamatayoḥ prāṇamatāsu

Adverb -prāṇamatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria