Declension table of ?prāṇamat

Deva

MasculineSingularDualPlural
Nominativeprāṇamān prāṇamantau prāṇamantaḥ
Vocativeprāṇaman prāṇamantau prāṇamantaḥ
Accusativeprāṇamantam prāṇamantau prāṇamataḥ
Instrumentalprāṇamatā prāṇamadbhyām prāṇamadbhiḥ
Dativeprāṇamate prāṇamadbhyām prāṇamadbhyaḥ
Ablativeprāṇamataḥ prāṇamadbhyām prāṇamadbhyaḥ
Genitiveprāṇamataḥ prāṇamatoḥ prāṇamatām
Locativeprāṇamati prāṇamatoḥ prāṇamatsu

Compound prāṇamat -

Adverb -prāṇamantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria