Declension table of ?prāṇagraha

Deva

MasculineSingularDualPlural
Nominativeprāṇagrahaḥ prāṇagrahau prāṇagrahāḥ
Vocativeprāṇagraha prāṇagrahau prāṇagrahāḥ
Accusativeprāṇagraham prāṇagrahau prāṇagrahān
Instrumentalprāṇagraheṇa prāṇagrahābhyām prāṇagrahaiḥ prāṇagrahebhiḥ
Dativeprāṇagrahāya prāṇagrahābhyām prāṇagrahebhyaḥ
Ablativeprāṇagrahāt prāṇagrahābhyām prāṇagrahebhyaḥ
Genitiveprāṇagrahasya prāṇagrahayoḥ prāṇagrahāṇām
Locativeprāṇagrahe prāṇagrahayoḥ prāṇagraheṣu

Compound prāṇagraha -

Adverb -prāṇagraham -prāṇagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria