Declension table of ?prāṇaghna

Deva

MasculineSingularDualPlural
Nominativeprāṇaghnaḥ prāṇaghnau prāṇaghnāḥ
Vocativeprāṇaghna prāṇaghnau prāṇaghnāḥ
Accusativeprāṇaghnam prāṇaghnau prāṇaghnān
Instrumentalprāṇaghnena prāṇaghnābhyām prāṇaghnaiḥ prāṇaghnebhiḥ
Dativeprāṇaghnāya prāṇaghnābhyām prāṇaghnebhyaḥ
Ablativeprāṇaghnāt prāṇaghnābhyām prāṇaghnebhyaḥ
Genitiveprāṇaghnasya prāṇaghnayoḥ prāṇaghnānām
Locativeprāṇaghne prāṇaghnayoḥ prāṇaghneṣu

Compound prāṇaghna -

Adverb -prāṇaghnam -prāṇaghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria