Declension table of ?prāṇaghātaka

Deva

NeuterSingularDualPlural
Nominativeprāṇaghātakam prāṇaghātake prāṇaghātakāni
Vocativeprāṇaghātaka prāṇaghātake prāṇaghātakāni
Accusativeprāṇaghātakam prāṇaghātake prāṇaghātakāni
Instrumentalprāṇaghātakena prāṇaghātakābhyām prāṇaghātakaiḥ
Dativeprāṇaghātakāya prāṇaghātakābhyām prāṇaghātakebhyaḥ
Ablativeprāṇaghātakāt prāṇaghātakābhyām prāṇaghātakebhyaḥ
Genitiveprāṇaghātakasya prāṇaghātakayoḥ prāṇaghātakānām
Locativeprāṇaghātake prāṇaghātakayoḥ prāṇaghātakeṣu

Compound prāṇaghātaka -

Adverb -prāṇaghātakam -prāṇaghātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria