Declension table of ?prāṇadā

Deva

FeminineSingularDualPlural
Nominativeprāṇadā prāṇade prāṇadāḥ
Vocativeprāṇade prāṇade prāṇadāḥ
Accusativeprāṇadām prāṇade prāṇadāḥ
Instrumentalprāṇadayā prāṇadābhyām prāṇadābhiḥ
Dativeprāṇadāyai prāṇadābhyām prāṇadābhyaḥ
Ablativeprāṇadāyāḥ prāṇadābhyām prāṇadābhyaḥ
Genitiveprāṇadāyāḥ prāṇadayoḥ prāṇadānām
Locativeprāṇadāyām prāṇadayoḥ prāṇadāsu

Adverb -prāṇadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria