Declension table of ?prāṇadṛh

Deva

MasculineSingularDualPlural
Nominativeprāṇadhṛṭ prāṇadṛhau prāṇadṛhaḥ
Vocativeprāṇadhṛṭ prāṇadṛhau prāṇadṛhaḥ
Accusativeprāṇadṛham prāṇadṛhau prāṇadṛhaḥ
Instrumentalprāṇadṛhā prāṇadhṛḍbhyām prāṇadhṛḍbhiḥ
Dativeprāṇadṛhe prāṇadhṛḍbhyām prāṇadhṛḍbhyaḥ
Ablativeprāṇadṛhaḥ prāṇadhṛḍbhyām prāṇadhṛḍbhyaḥ
Genitiveprāṇadṛhaḥ prāṇadṛhoḥ prāṇadṛhām
Locativeprāṇadṛhi prāṇadṛhoḥ prāṇadhṛṭsu

Compound prāṇadhṛṭ -

Adverb -prāṇadhṛṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria