Declension table of ?prāṇacchidā

Deva

FeminineSingularDualPlural
Nominativeprāṇacchidā prāṇacchide prāṇacchidāḥ
Vocativeprāṇacchide prāṇacchide prāṇacchidāḥ
Accusativeprāṇacchidām prāṇacchide prāṇacchidāḥ
Instrumentalprāṇacchidayā prāṇacchidābhyām prāṇacchidābhiḥ
Dativeprāṇacchidāyai prāṇacchidābhyām prāṇacchidābhyaḥ
Ablativeprāṇacchidāyāḥ prāṇacchidābhyām prāṇacchidābhyaḥ
Genitiveprāṇacchidāyāḥ prāṇacchidayoḥ prāṇacchidānām
Locativeprāṇacchidāyām prāṇacchidayoḥ prāṇacchidāsu

Adverb -prāṇacchidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria