Declension table of ?prāṇacchedakara

Deva

MasculineSingularDualPlural
Nominativeprāṇacchedakaraḥ prāṇacchedakarau prāṇacchedakarāḥ
Vocativeprāṇacchedakara prāṇacchedakarau prāṇacchedakarāḥ
Accusativeprāṇacchedakaram prāṇacchedakarau prāṇacchedakarān
Instrumentalprāṇacchedakareṇa prāṇacchedakarābhyām prāṇacchedakaraiḥ prāṇacchedakarebhiḥ
Dativeprāṇacchedakarāya prāṇacchedakarābhyām prāṇacchedakarebhyaḥ
Ablativeprāṇacchedakarāt prāṇacchedakarābhyām prāṇacchedakarebhyaḥ
Genitiveprāṇacchedakarasya prāṇacchedakarayoḥ prāṇacchedakarāṇām
Locativeprāṇacchedakare prāṇacchedakarayoḥ prāṇacchedakareṣu

Compound prāṇacchedakara -

Adverb -prāṇacchedakaram -prāṇacchedakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria