Declension table of ?prāṇaccheda

Deva

MasculineSingularDualPlural
Nominativeprāṇacchedaḥ prāṇacchedau prāṇacchedāḥ
Vocativeprāṇaccheda prāṇacchedau prāṇacchedāḥ
Accusativeprāṇacchedam prāṇacchedau prāṇacchedān
Instrumentalprāṇacchedena prāṇacchedābhyām prāṇacchedaiḥ prāṇacchedebhiḥ
Dativeprāṇacchedāya prāṇacchedābhyām prāṇacchedebhyaḥ
Ablativeprāṇacchedāt prāṇacchedābhyām prāṇacchedebhyaḥ
Genitiveprāṇacchedasya prāṇacchedayoḥ prāṇacchedānām
Locativeprāṇacchede prāṇacchedayoḥ prāṇacchedeṣu

Compound prāṇaccheda -

Adverb -prāṇacchedam -prāṇacchedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria