Declension table of ?prāṇabuddhi

Deva

FeminineSingularDualPlural
Nominativeprāṇabuddhiḥ prāṇabuddhī prāṇabuddhayaḥ
Vocativeprāṇabuddhe prāṇabuddhī prāṇabuddhayaḥ
Accusativeprāṇabuddhim prāṇabuddhī prāṇabuddhīḥ
Instrumentalprāṇabuddhyā prāṇabuddhibhyām prāṇabuddhibhiḥ
Dativeprāṇabuddhyai prāṇabuddhaye prāṇabuddhibhyām prāṇabuddhibhyaḥ
Ablativeprāṇabuddhyāḥ prāṇabuddheḥ prāṇabuddhibhyām prāṇabuddhibhyaḥ
Genitiveprāṇabuddhyāḥ prāṇabuddheḥ prāṇabuddhyoḥ prāṇabuddhīnām
Locativeprāṇabuddhyām prāṇabuddhau prāṇabuddhyoḥ prāṇabuddhiṣu

Compound prāṇabuddhi -

Adverb -prāṇabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria