Declension table of ?prāṇabhaya

Deva

NeuterSingularDualPlural
Nominativeprāṇabhayam prāṇabhaye prāṇabhayāni
Vocativeprāṇabhaya prāṇabhaye prāṇabhayāni
Accusativeprāṇabhayam prāṇabhaye prāṇabhayāni
Instrumentalprāṇabhayena prāṇabhayābhyām prāṇabhayaiḥ
Dativeprāṇabhayāya prāṇabhayābhyām prāṇabhayebhyaḥ
Ablativeprāṇabhayāt prāṇabhayābhyām prāṇabhayebhyaḥ
Genitiveprāṇabhayasya prāṇabhayayoḥ prāṇabhayānām
Locativeprāṇabhaye prāṇabhayayoḥ prāṇabhayeṣu

Compound prāṇabhaya -

Adverb -prāṇabhayam -prāṇabhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria