Declension table of ?prāṇabādha

Deva

MasculineSingularDualPlural
Nominativeprāṇabādhaḥ prāṇabādhau prāṇabādhāḥ
Vocativeprāṇabādha prāṇabādhau prāṇabādhāḥ
Accusativeprāṇabādham prāṇabādhau prāṇabādhān
Instrumentalprāṇabādhena prāṇabādhābhyām prāṇabādhaiḥ prāṇabādhebhiḥ
Dativeprāṇabādhāya prāṇabādhābhyām prāṇabādhebhyaḥ
Ablativeprāṇabādhāt prāṇabādhābhyām prāṇabādhebhyaḥ
Genitiveprāṇabādhasya prāṇabādhayoḥ prāṇabādhānām
Locativeprāṇabādhe prāṇabādhayoḥ prāṇabādheṣu

Compound prāṇabādha -

Adverb -prāṇabādham -prāṇabādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria