Declension table of ?prāṇārthin

Deva

NeuterSingularDualPlural
Nominativeprāṇārthi prāṇārthinī prāṇārthīni
Vocativeprāṇārthin prāṇārthi prāṇārthinī prāṇārthīni
Accusativeprāṇārthi prāṇārthinī prāṇārthīni
Instrumentalprāṇārthinā prāṇārthibhyām prāṇārthibhiḥ
Dativeprāṇārthine prāṇārthibhyām prāṇārthibhyaḥ
Ablativeprāṇārthinaḥ prāṇārthibhyām prāṇārthibhyaḥ
Genitiveprāṇārthinaḥ prāṇārthinoḥ prāṇārthinām
Locativeprāṇārthini prāṇārthinoḥ prāṇārthiṣu

Compound prāṇārthi -

Adverb -prāṇārthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria