Declension table of prāṇānta

Deva

NeuterSingularDualPlural
Nominativeprāṇāntam prāṇānte prāṇāntāni
Vocativeprāṇānta prāṇānte prāṇāntāni
Accusativeprāṇāntam prāṇānte prāṇāntāni
Instrumentalprāṇāntena prāṇāntābhyām prāṇāntaiḥ
Dativeprāṇāntāya prāṇāntābhyām prāṇāntebhyaḥ
Ablativeprāṇāntāt prāṇāntābhyām prāṇāntebhyaḥ
Genitiveprāṇāntasya prāṇāntayoḥ prāṇāntānām
Locativeprāṇānte prāṇāntayoḥ prāṇānteṣu

Compound prāṇānta -

Adverb -prāṇāntam -prāṇāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria