Declension table of ?prāṇāha

Deva

MasculineSingularDualPlural
Nominativeprāṇāhaḥ prāṇāhau prāṇāhāḥ
Vocativeprāṇāha prāṇāhau prāṇāhāḥ
Accusativeprāṇāham prāṇāhau prāṇāhān
Instrumentalprāṇāhena prāṇāhābhyām prāṇāhaiḥ prāṇāhebhiḥ
Dativeprāṇāhāya prāṇāhābhyām prāṇāhebhyaḥ
Ablativeprāṇāhāt prāṇāhābhyām prāṇāhebhyaḥ
Genitiveprāṇāhasya prāṇāhayoḥ prāṇāhānām
Locativeprāṇāhe prāṇāhayoḥ prāṇāheṣu

Compound prāṇāha -

Adverb -prāṇāham -prāṇāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria