Declension table of ?prāṃśutā

Deva

FeminineSingularDualPlural
Nominativeprāṃśutā prāṃśute prāṃśutāḥ
Vocativeprāṃśute prāṃśute prāṃśutāḥ
Accusativeprāṃśutām prāṃśute prāṃśutāḥ
Instrumentalprāṃśutayā prāṃśutābhyām prāṃśutābhiḥ
Dativeprāṃśutāyai prāṃśutābhyām prāṃśutābhyaḥ
Ablativeprāṃśutāyāḥ prāṃśutābhyām prāṃśutābhyaḥ
Genitiveprāṃśutāyāḥ prāṃśutayoḥ prāṃśutānām
Locativeprāṃśutāyām prāṃśutayoḥ prāṃśutāsu

Adverb -prāṃśutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria