Declension table of ?prāṃśulabhya

Deva

MasculineSingularDualPlural
Nominativeprāṃśulabhyaḥ prāṃśulabhyau prāṃśulabhyāḥ
Vocativeprāṃśulabhya prāṃśulabhyau prāṃśulabhyāḥ
Accusativeprāṃśulabhyam prāṃśulabhyau prāṃśulabhyān
Instrumentalprāṃśulabhyena prāṃśulabhyābhyām prāṃśulabhyaiḥ prāṃśulabhyebhiḥ
Dativeprāṃśulabhyāya prāṃśulabhyābhyām prāṃśulabhyebhyaḥ
Ablativeprāṃśulabhyāt prāṃśulabhyābhyām prāṃśulabhyebhyaḥ
Genitiveprāṃśulabhyasya prāṃśulabhyayoḥ prāṃśulabhyānām
Locativeprāṃśulabhye prāṃśulabhyayoḥ prāṃśulabhyeṣu

Compound prāṃśulabhya -

Adverb -prāṃśulabhyam -prāṃśulabhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria