Declension table of ?praṣṭimat

Deva

NeuterSingularDualPlural
Nominativepraṣṭimat praṣṭimantī praṣṭimatī praṣṭimanti
Vocativepraṣṭimat praṣṭimantī praṣṭimatī praṣṭimanti
Accusativepraṣṭimat praṣṭimantī praṣṭimatī praṣṭimanti
Instrumentalpraṣṭimatā praṣṭimadbhyām praṣṭimadbhiḥ
Dativepraṣṭimate praṣṭimadbhyām praṣṭimadbhyaḥ
Ablativepraṣṭimataḥ praṣṭimadbhyām praṣṭimadbhyaḥ
Genitivepraṣṭimataḥ praṣṭimatoḥ praṣṭimatām
Locativepraṣṭimati praṣṭimatoḥ praṣṭimatsu

Adverb -praṣṭimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria