Declension table of ?praṣṭi

Deva

MasculineSingularDualPlural
Nominativepraṣṭiḥ praṣṭī praṣṭayaḥ
Vocativepraṣṭe praṣṭī praṣṭayaḥ
Accusativepraṣṭim praṣṭī praṣṭīn
Instrumentalpraṣṭinā praṣṭibhyām praṣṭibhiḥ
Dativepraṣṭaye praṣṭibhyām praṣṭibhyaḥ
Ablativepraṣṭeḥ praṣṭibhyām praṣṭibhyaḥ
Genitivepraṣṭeḥ praṣṭyoḥ praṣṭīnām
Locativepraṣṭau praṣṭyoḥ praṣṭiṣu

Compound praṣṭi -

Adverb -praṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria