Declension table of ?praṇatakāya

Deva

NeuterSingularDualPlural
Nominativepraṇatakāyam praṇatakāye praṇatakāyāni
Vocativepraṇatakāya praṇatakāye praṇatakāyāni
Accusativepraṇatakāyam praṇatakāye praṇatakāyāni
Instrumentalpraṇatakāyena praṇatakāyābhyām praṇatakāyaiḥ
Dativepraṇatakāyāya praṇatakāyābhyām praṇatakāyebhyaḥ
Ablativepraṇatakāyāt praṇatakāyābhyām praṇatakāyebhyaḥ
Genitivepraṇatakāyasya praṇatakāyayoḥ praṇatakāyānām
Locativepraṇatakāye praṇatakāyayoḥ praṇatakāyeṣu

Compound praṇatakāya -

Adverb -praṇatakāyam -praṇatakāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria