Declension table of ?praṇakha

Deva

MasculineSingularDualPlural
Nominativepraṇakhaḥ praṇakhau praṇakhāḥ
Vocativepraṇakha praṇakhau praṇakhāḥ
Accusativepraṇakham praṇakhau praṇakhān
Instrumentalpraṇakhena praṇakhābhyām praṇakhaiḥ praṇakhebhiḥ
Dativepraṇakhāya praṇakhābhyām praṇakhebhyaḥ
Ablativepraṇakhāt praṇakhābhyām praṇakhebhyaḥ
Genitivepraṇakhasya praṇakhayoḥ praṇakhānām
Locativepraṇakhe praṇakhayoḥ praṇakheṣu

Compound praṇakha -

Adverb -praṇakham -praṇakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria