Declension table of praṇāda

Deva

MasculineSingularDualPlural
Nominativepraṇādaḥ praṇādau praṇādāḥ
Vocativepraṇāda praṇādau praṇādāḥ
Accusativepraṇādam praṇādau praṇādān
Instrumentalpraṇādena praṇādābhyām praṇādaiḥ praṇādebhiḥ
Dativepraṇādāya praṇādābhyām praṇādebhyaḥ
Ablativepraṇādāt praṇādābhyām praṇādebhyaḥ
Genitivepraṇādasya praṇādayoḥ praṇādānām
Locativepraṇāde praṇādayoḥ praṇādeṣu

Compound praṇāda -

Adverb -praṇādam -praṇādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria