Declension table of ?potavaṇij

Deva

MasculineSingularDualPlural
Nominativepotavaṇik potavaṇijau potavaṇijaḥ
Vocativepotavaṇik potavaṇijau potavaṇijaḥ
Accusativepotavaṇijam potavaṇijau potavaṇijaḥ
Instrumentalpotavaṇijā potavaṇigbhyām potavaṇigbhiḥ
Dativepotavaṇije potavaṇigbhyām potavaṇigbhyaḥ
Ablativepotavaṇijaḥ potavaṇigbhyām potavaṇigbhyaḥ
Genitivepotavaṇijaḥ potavaṇijoḥ potavaṇijām
Locativepotavaṇiji potavaṇijoḥ potavaṇikṣu

Compound potavaṇik -

Adverb -potavaṇik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria