Declension table of ?potāsa

Deva

MasculineSingularDualPlural
Nominativepotāsaḥ potāsau potāsāḥ
Vocativepotāsa potāsau potāsāḥ
Accusativepotāsam potāsau potāsān
Instrumentalpotāsena potāsābhyām potāsaiḥ potāsebhiḥ
Dativepotāsāya potāsābhyām potāsebhyaḥ
Ablativepotāsāt potāsābhyām potāsebhyaḥ
Genitivepotāsasya potāsayoḥ potāsānām
Locativepotāse potāsayoḥ potāseṣu

Compound potāsa -

Adverb -potāsam -potāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria